Jai Lord Karishna
arjuna uvaca
sannyasam karmanam krsna
punar yogam ca samsasi
yac chreya etayor ekam
tan me bruhi su-niscitam
sri-bhagavan uvaca
sannyasah karma-yogas ca
nihsreyasa-karav ubhau
tayos tu karma-sannyasat
karma-yogo visisyate
jneyah sa nitya-sannyasi
yo na dvesti na kanksati
nirdvandvo hi maha-baho
sukham bandhat pramucyate
sankhya-yogau prthag balah
pravadanti na panditah
ekam apy asthitah samyag
ubhayor vindate phalam
yat sankhyaih prapyate sthanam
tad yogair api gamyate
ekam sankhyam ca yogam ca
yah pasyati sa pasyati
sannyasas tu maha-baho
duhkham aptum ayogatah
yoga-yukto munir brahma
na cirenadhigacchati
yoga-yukto visuddhatma
vijitatma jitendriyah
sarva-bhutatma-bhutatma
kurvann api na lipyate
naiva kincit karomiti
yukto manyeta tattva-vit
pasyan srnvan sprsan jighrann
asnan gacchan svapan svasan
pralapan visrjan grhnann
unmisan nimisann api
indriyanindriyarthesu
vartanta iti dharayan
brahmany adhaya karmani
sangam tyaktva karoti yah
lipyate na sa papena
padma-patram iva ambhasa
kayena manasa buddhya
kevalair indriyair api
yoginah karma kurvanti
sangam tyaktvatma-suddhaye
yuktah karma-phalam tyaktva
santim apnoti naisthikim
ayuktah kama-karena
phale sakto nibadhyate
sarva-karmani manasa
sannyasyaste sukham vasi
nava-dvare pure dehi
naiva kurvan na karayan
na kartrtvam na karmani
lokasya srjati prabhuh
na karma-phala-samyogam
svabhavas tu pravartate
na adatte kasyacit papam
na caiva sukrtam vibhuh
ajgnanen aavrtam jnanam
tena muhyanti jantavah
jnanena tu tad ajnanam
yesam nasitam atmanah
tesam aditya-vat jnanam
prakasayati tat param
tad-buddhayas tad-atmanas
tan-nisthas tat-parayanah
gacchanty apunar-avrttim
jnana-nirdhuta-kalmasah
vidya-vinaya-sampanne
brahmane gavi hastini
suni caiva sva-pake ca
panditah sama-darsinah
ihaiva tair jitah sargo
yesam samye sthitam manah
nirdosam hi samam brahma
tasmad brahmani te sthitah
na prahrsyet priyam prapya
na udvijet prapya ca apriyam
sthira-buddhir asammudho
brahma-vid brahmani sthitah
bahya-sparsesv asakat aatma
vindatti atmani yat sukham
sa brahma-yoga-yuktatma
sukham aksayam asnute
ye hi contact bhoga
duhkha-yonaya eva te
ady-antavantah kaunteya
na tesu ramate budhah
saknoti iha aiva yah sodhum
prak sarira-vimoksanat
kama-krodho udbhavam vegam
sa yuktah sa sukhi narah
yo 'ntah-sukho 'ntar-aramas
tathantar-jyotir eva yah
sa yogi brahma-nirvanam
brahma-bhuto 'adhigacchati
abhante brahma-nirvanam
rsayah ksina-kalmasah
chinna-dvaidha yatatmanah
sarva-bhuta-hite ratah
kama-krodha-vimuktanam
yatinam yata-cetasam
abhito brahma-nirvanam
vartate vidita-aatmanam
sparsan krtva bahir bahyams
caksus ca iva antare bhruvoh
pranapanau samau krtva
nasabhyantara-carinau
yatendriya-mano-buddhir
munir moksa-parayanah
vigateccha-bhaya-krodho
yah sada mukta eva sah
bhoktaram yajna-tapasam
sarva-loka-mahesvaram
suhrdam sarva-bhutanam
jnatva mam santim rcchati
Chapter 2 sanjaya uvaca tam tatha krpayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah sri-bhagavan uvaca kutas tva kasmalam idam visame samupasthitam anarya-justam asvargyam akirti-karam arjuna 2 klaibyam ma sma gamah partha naitat tvayy upapadyate ksudram hrdaya-daurbalyam tyaktvottistha parantapa arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana gurun ahatva hi mahanubhavan sreyo bhoktum bhaiksyam apiha loke hatvartha-kamams tu gurun ihaiva bhunjiya bhogan rudhira-pradigdhan. na caitad vidmah kataran no gariyo yad va jayema yadi va no jayeyuh yan eva hatva na jijivisamas te 'vasthitah pramukhe dhartarastrah karpanya-dosopahata-svabhavah prcchami tvam dharma-sammudha-cetah yac chreyah syan niscitam bruhi tan me sisyas te 'ham sadhi mam tvam prapannam na hi prapasyami mamapanudyad yac chokam ucchosanam indriyanam avapya bhumav asapatnam rddham rajyam suranam api cadhipatyam sanjaya uvaca evam uktva hrsikesam gudakesah parantapah na yotsya iti govindam uktva tusnim babhuva ha tam uvaca hrsikesah prahasann iva bharata senayor ubhayor madhye visidantam idam vacah. sri-bhagavan uvaca asocyan anvasocas tvam prajna-vadams ca bhasase gatasun agatasums ca nanusocanti panditah na tv evaham jatu nasam na tvam neme janadhipah na caiva na bhavisyamah sarve vayam atah param dehino 'smin yatha dehe kaumaram yauvanam jara tatha dehantara-praptir dhiras tatra na muhyati matra-sparsas tu kaunteya sitosna-sukha-duhkha-dah agamapayino 'nityas tams titiksasva bharata yam hi na vyathayanty ete purusam purusarsabha sama-duhkha-sukham dhiram so 'mrtatvaya kalpate nasato vidyate bhavo nabhavo vidyate satah ubhayor api drsto 'ntas tv anayos tattva-darsibhih avinasi tu tad viddhi yena sarvam idam tatam vinasam avyayasyasya na kascit kartum arhati antavanta ime deha nityasyoktah saririnah anasino 'prameyasya tasmad yudhyasva bharata ya enam vetti hantaram yas cainam manyate hatam ubhau tau na vijanito nayam hanti na hanyate na jayate mriyate va kadacin nayam bhutva bhavita va na bhuyah ajo nityah sasvato 'yam purano na hanyate hanyamane sarire vedavinasinam nityam ya enam ajam avyayam katham sa purusah partha kam ghatayati hanti kam vasamsi jirnani yatha vihaya navani grhnati naro 'parani tatha sarirani vihaya jirnany anyani samyati navani dehi nainam chindanti sastrani nainam dahati pavakah na cainam kledayanty apo na sosayati marutah acchedyo 'yam adahyo 'yam akledyo 'sosya eva ca nityah sarva-gatah sthanur acalo 'yam sanatanah avyakto 'yam acintyo 'yam avikaryo 'yam ucyate tasmad evam viditvainam nanusocitum arhasi atha cainam nitya-jatam nityam va manyase mrtam tathapi tvam maha-baho nainam socitum arhasi. jatasya hi dhruvo mrtyur dhruvam janma mrtasya ca tasmad apariharye 'rthe na tvam socitum arhasi avyaktadini bhutani vyakta-madhyani bharata avyakta-nidhanany eva tatra ka paridevana ascarya-vat pasyati kascid enam ascarya-vad vadati tathaiva canyah ascarya-vac cainam anyah srnoti srutvapy enam veda na caiva kascit dehi nityam avadhyo 'yam dehe sarvasya bharata tasmat sarvani bhutani na tvam socitum arhasi sva-dharmam api caveksya na vikampitum arhasi dharmyad dhi yuddhac chreyo 'nyat ksatriyasya na vidyate yadrcchaya copapannam svarga-dvaram apavrtam sukhinah ksatriyah partha labhante yuddham idrsam atha cet tvam imam dharmyam sangramam na karisyasi tatah sva-dharmam kirtim ca hitva papam avapsyasi akirtim capi bhutani kathayisyanti te 'vyayam sambhavitasya cakirtir maranad atiricyate bhayad ranad uparatam mamsyante tvam maha-rathah yesam ca tvam bahu-mato bhutva yasyasi laghavam avacya-vadams ca bahun vadisyanti tavahitah nindantas tava samarthyam tato duhkhataram nu kim hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah sukha-duhkhe same krtva labhalabhau jayajayau tato yuddhaya yujyasva naivam papam avapsyasi esa te 'bhihita sankhye buddhir yoge tv imam srnu buddhya yukto yaya partha karma-bandham prahasyasi nehabhikrama-naso 'sti pratyavayo na vidyate sv-alpam apy asya dharmasya trayate mahato bhayat vyavasayatmika buddhir ekeha kuru-nandana buddhayo 'vyavasayinam yam imam puspitam vacam pravadanty avipascitah veda-vada-ratah partha nanyad astiti vadinah kamatmanah svarga-para janma-karma-phala-pradam kriya-visesa-bahulam bhogaisvarya-gatim prati bhogaisvarya-prasaktanam tayapahrta-cetasam vyavasayatmika buddhih samadhau na vidhiyate trai-gunya-visaya veda nistrai-gunyo bhavarjuna nirdvandvo nitya-sattva-stho niryoga-ksema atmavan yavan artha udapane sarvatah samplutodake tavan sarvesu vedesu brahmanasya vijanatah karmany evadhikaras te ma phalesu kadacana ma karma-phala-hetur bhur ma te sango 'stv akarmani yoga-sthah kuru karmani sangam tyaktva dhananjaya siddhy-asiddhyoh samo bhutva samatvam yoga durena hy avaram karma buddhi-yogad dhananjaya buddhau saranam anviccha krpanah phala-hetavah buddhi-yukto jahatiha ubhe sukrta-duskrte tasmad yogaya yujyasva yogah karmasu kausalam karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam yada te moha-kalilam buddhir vyatitarisyati tada gantasi nirvedam srotavyasya srutasya ca sruti-vipratipanna te yada sthasyati niscala samadhav acala buddhis tada yogam avapsyasi arjuna uvaca sthita-prajnasya ka bhasa samadhi-sthasya kesava sthita-dhih kim prabhaseta kim asita vrajeta kim. sri-bhagavan uvaca prajahati yada kaman sarvan partha mano-gatan atmany evatmana tustah sthita-prajnas tadocyate duhkhesv anudvigna-manah sukhesu vigata-sprhah vita-raga-bhaya-krodhah sthita-dhir munir ucyate yah sarvatranabhisnehas tat tat prapya subhasubham nabhinandati na dvesti tasya prajna pratisthita yada samharate cayam kurmo 'nganiva sarvasah indriyanindriyarthebhyas tasya prajna pratisthita visaya vinivartante niraharasya dehinah rasa-varjam raso 'py asya param drstva nivartate yatato hy api kaunteya purusasya vipascitah indriyani pramathini haranti prasabham manah tani sarvani samyamya yukta asita mat-parah vase hi yasyendriyani tasya prajna pratisthita dhyayato visayan pumsah sangas tesupajayate sangat sanjayate kamah kamat krodho 'bhijayate krodhad bhavati sammohah sammohat smrti-vibhramah smrti-bhramsad buddhi-naso buddhi-nasat pranasyati raga-dvesa-vimuktais tu visayan indriyais caran atma-vasyair vidheyatma prasadam adhigacchati prasade sarva-duhkhanam hanir asyopajayate prasanna-cetaso hy asu buddhih paryavatisthate nasti buddhir ayuktasya na cayuktasya bhavana na cabhavayatah santir asantasya kutah sukham indriyanam hi caratam yan mano 'nuvidhiyate tad asya harati prajnam vayur navam ivambhasi tasmad yasya maha-baho nigrhitani sarvasah indriyanindriyarthebhyas tasya prajna pratisthita ya nisa sarva-bhutanam tasyam jagarti samyami yasyam jagrati bhutani sa nisa pasyato muneh apuryamanam acala-pratistham samudram apah pravisanti yadvat tadvat kama yam pravisanti sarve sa santim apnoti na kama-kami vihaya kaman yah sarvan pumams carati nihsprhah nirmamo nirahankarah sa santim adhigacchati esa brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale 'pi brahma-nirvanam rcchati
Chapter 4 sri-bhagavan uvaca imam vivasvate yogam proktavan aham avyayam vivasvan manave praha manur iksvakave 'bravit evam parampara-praptam imam rajarsayo viduh sa kaleneha mahata yogo nastah parantapa sa evayam maya te 'dya yogah proktah puratanah bhakto 'si me sakha ceti rahasyam hy etad uttamam arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti sri-bhagavan uvaca bahuni me vyatitani janmani tava carjuna tany aham veda sarvani na tvam vettha parantapa ajo 'pi sann avyayatma bhutanam isvaro 'pi san prakrtim svam adhisthaya sambhavamy atma-mayaya yada yada hi dharmasya glanir bhavati bharata abhyutthanam adharmasya tadatmanam srjamy aham paritranaya sadhunam vinasaya ca duskrtam dharma-samsthapanarthaya sambhavami yuge yuge janma karma ca me divyam evam yo vetti tattvatah tyaktva deham punar janma naiti mam eti so 'rjuna vita-raga-bhaya-krodha man-maya mam upasritah bahavo jnana-tapasa puta mad-bhavam agatah ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manusyah partha sarvasah kanksantah karmanam siddhim yajanta iha devatah ksipram hi manuse loke siddhir bhavati karma-ja catur-varnyam maya srstam guna-karma-vibhagasah tasya kartaram api mam viddhy akartaram avyayam na mam karmani limpanti na me karma-phale sprha iti mam yo 'bhijanati karmabhir na sa badhyate evam jnatva krtam karma purvair api mumuksubhih kuru karmaiva tasmat tvam purvaih purvataram krtam kim karma kim akarmeti kavayo 'py atra mohitah tat te karma pravaksyami yaj jnatva moksyase 'subhat karmano hy api boddhavyam boddhavyam ca vikarmanah akarmanas ca boddhavyam gahana karmano gatih karmany akarma yah pasyed akarmani ca karma yah sa buddhiman manusyesu sa yuktah krtsna-karma-krt yasya sarve samarambhah kama-sankalpa-varjitah jnanagni-dagdha-karmanam tam ahuh panditam budhah tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto 'pi naiva kincit karoti sah nirasir yata-cittatma tyakta-sarva-parigrahah sariram kevalam karma kurvan napnoti kilbisam yadrccha-labha-santusto dvandvatito vimatsarah samah siddhav asiddhau ca krtvapi na nibadhyate gata-sangasya muktasya jnanavasthita-cetasah yajnayacaratah karma samagram praviliyate brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina daivam evapare yajnam yoginah paryupasate brahmagnav apare yajnam yajnenaivopajuhvati srotradinindriyany anye samyamagnisu juhvati sabdadin visayan anya indriyagnisu juhvati sarvanindriya-karmani prana-karmani capare atma-samyama-yogagnau juhvati jnana-dipite sarvanindriya-karmani prana-karmani capare atma-samyama-yogagnau juhvati jnana-dipite dravya-yajnas tapo-yajna yoga-yajnas tathapare svadhyaya-jnana-yajnas ca yatayah samsita-vratah apane juhvati pranam prane 'panam tathapare pranapana-gati ruddhva pranayama-parayanah apare niyataharah pranan pranesu juhvati sarve 'py ete yajna-vido yajna-ksapita-kalmasah yajna-sistamrta-bhujo yanti brahma sanatanam nayam loko 'sty ayajnasya kuto 'nyah kuru-sattama evam bahu-vidha yajna vitata brahmano mukhe karma-jan viddhi tan sarvan evam jnatva vimoksyase sreyan dravya-mayad yajnaj jnana-yajnah parantapa sarvam karmakhilam partha jnane parisamapyate tad viddhi pranipatena pariprasnena sevaya upadeksyanti te jnanam jnaninas tattva-darsinah yaj jnatva na punar moham evam yasyasi pandava yena bhutany asesani draksyasy atmany atho mayi api ced asi papebhyah sarvebhyah papa-krt-tamah sarvam jnana-plavenaiva vrjinam santarisyasi yathaidhamsi samiddho 'gnir bhasma-sat kurute 'rjuna jnanagnih sarva-karmani bhasma-sat kurute tatha na hi jnanena sadrsam pavitram iha vidyate tat svayam yoga-samsiddhah kalenatmani vindati sraddhaval labhate jnanam tat-parah samyatendriyah jnanam labdhva param santim acirenadhigacchati ajnas casraddadhanas ca samsayatma vinasyati nayam loko 'sti na paro na sukham samsayatmanah yoga-sannyasta-karmanam jnana-sanchinna-samsayam atmavantam na karmani nibadhnanti dhananjaya tasmad ajnana-sambhutam hrt-stham jnanasinatmanah chittvainam samsayam yogam atisthottistha bharata
Chapter 3 arjuna uvaca jyayasi cet karmanas te mata buddhir janardana tat kim karmani ghore mam niyojayasi kesava vyamisreneva vakyena buddhim mohayasiva me tad ekam vada niscitya yena sreyo 'ham apnuyam sri-bhagavan uvaca loke 'smin dvi-vidha nistha pura prokta mayanagha jnana-yogena sankhyanam karma-yogena yoginam na karmanam anarambhan naiskarmyam puruso 'snute na ca sannyasanad eva siddhim samadhigacchati na hi kascit ksanam api jatu tisthaty akarma-krt karyate hy avasah karma sarvah prakrti-jair gunaih karmendriyani samyamya ya aste manasa smaran indriyarthan vimudhatma mithyacarah sa ucyate yas tv indriyani manasa niyamyarabhate 'rjuna karmendriyaih karma-yogam asaktah sa visisyate niyatam kuru karma tvam karma jyayo hy akarmanah sarira-yatrapi ca te na prasiddhyed akarmanah yajnarthat karmano 'nyatra loko 'yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo 'stv ista-kama-dhuk devan bhavayatanena te deva bhavayantu vah parasparam bhavayantah sreyah param avapsyatha istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat. annad bhavanti bhutani parjanyad anna-sambhavah yajnad bhavati parjanyo yajnah karma-samudbhavah karma brahmodbhavam viddhi brahmaksara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam evam pravartitam cakram nanuvartayatiha yah aghayur indriyaramo mogham partha sa jivati yas tv atma-ratir eva syad atma-trptas ca manavah atmany eva ca santustas tasya karyam na vidyate naiva tasya krtenartho nakrteneha kascana na casya sarva-bhutesu kascid artha-vyapasrayah tasmad asaktah satatam karyam karma samacara asakto hy acaran karma param apnoti purusha karmanaiva hi samsiddhim asthita janakadayah loka-sangraham evapi sampasyan kartum arhasi yad yad acarati sresthas tat tad evetaro janah sa yat pramanam kurute lokas tad anuvartate na me parthasti kartavyam trisu lokesu kincana nanavaptam avaptavyam varta eva ca karmani yadi hy aham na varteyam jatu karmany atandritah mama vartmanuvartante manusyah partha sarvasah utsideyur ime loka na kuryam karma ced aham sankarasya ca karta syam upahanyam imah prajah saktah karmany avidvamso yatha kurvanti bharata kuryad vidvams tathasaktas cikirsur loka-sangraham na buddhi-bhedam janayed ajnanam karma-sanginam josayet sarva-karmani vidvan yuktah samacaran prakrteh kriyamanani gunaih karmani sarvasah ahankara-vimudhatma kartaham iti manyate tattva-vit tu maha-baho guna-karma-vibhagayoh guna gunesu vartanta iti matva na sajjate prakrter guna-sammudhah sajjante guna-karmasu tan akrtsna-vido mandan krtsna-vin na vicalayet mayi sarvani karmani sannyasyadhyatma-cetasa nirasir nirmamo bhutva yudhyasva vigata-jvarah ye me matam idam nityam anutisthanti manavah sraddhavanto 'nasuyanto mucyante te 'pi karmabhih ye tv etad abhyasuyanto nanutisthanti me matam sarva-jnana-vimudhams tan viddhi nastan acetasah sadrsam cestate svasyah prakrter jnanavan api prakrtim yanti bhutani < /br> nigrahah kim karisyati indriyasyendriyasyarthe raga-dvesau vyavasthitau tayor na vasam agacchet tau hy asya paripanthinau sreyan sva-dharmo vigunah para-dharmat sv-anusthitat sva-dharme nidhanam sreyah br> para-dharmo bhayavahah arjuna uvaca atha kena prayukto 'yam papam carati purusha anicchann api varsneya balad iva niyojitah sri-bhagavan uvaca kama esa krodha esa rajo-guna-samudbhavah mahasano maha-papma viddhy enam iha vairinam dhumenavriyate vahnir yathadarso malena ca yatholbenavrto garbhas tatha tenedam avrtam avrtam jnanam etena jnanino nitya-vairina kama-rupena kaunteya duspurenanalena ca indriyani mano buddhir asyadhisthanam ucyate etair vimohayaty esa jnanam avrtya dehinam tasmat tvam indriyany adau niyamya bharatarsabha papmanam prajahi hy enam jnana-vijnana-nasanam indriyani parany ahur indriyebhyah param manah manasas tu para buddhir yo buddheh paratas tu sah evam buddheh param buddhva samstabhyatmanam atmana jahi satrum maha-baho kama-rupam durasadam
Chapter 6 sri-bhagavan uvaca anasritah karma-phalam karyam karma karoti yah sa sannyasi ca yogi ca na niragnir na cakriyah yam sannyasam iti prahur yogam tam viddhi pandava na hy asannyasta-sankalpo yogi bhavati kascana aruruksor muner yogam karma karanam ucyate yogarudhasya tasyaiva samah karanam ucyate yada hi nendriyarthesu na karmasv anusajjate sarva-sankalpa-sannyasi yogarudhas tadocyate uddhared atmanatmanam natmanam avasadayet atmaiva hy atmano bandhur atmaiva ripur atmanah bandhur atmatmanas tasya yenatmaivatmana jitah anatmanas tu satrutve vartetatmaiva satru-vat jitatmanah prasantasya paramatma samahitah sitosna-sukha-duhkhesu tatha manapamanayoh jnana-vijnana-trptatma kuta-stho vijitendriyah yukta ity ucyate yogi sama-lostrasma-kancanah suhrn-mitrary-udasina- madhyastha-dvesya-bandhusu sadhusv api ca papesu sama-buddhir visisyate yogi yunjita satatam atmanam rahasi sthitah ekaki yata-cittatma nirasir aparigrahah sucau dese pratisthapya sthiram asanam atmanah naty-ucchritam nati-nicam cailajina-kusottaram tatraikagram manah krtva yata-cittendriya-kriyah upavisyasane yunjyad yogam atma-visuddhaye. samam kaya-siro-grivam dharayann acalam sthirah sampreksya nasikagram svam disas canavalokayan prasantatma vigata-bhir brahmacari-vrate sthitah manah samyamya mac-citto yukta asita mat-parah yunjann evam sadatmanam yogi niyata-manasah santim nirvana-paramam mat-samstham adhigacchati naty-asnatas 'tu yogo 'sti na caikantam anasnatah na cati-svapna-silasya jagrato naiva carjuna yuktahara-viharasya yukta-cestasya karmasu yukta-svapnavabodhasya yogo bhavati duhkha-ha yada viniyatam cittam atmany evavatisthate nisprhah sarva-kamebhyo yukta ity ucyate tada yatha dipo nivata-stho nengate sopama smrta yogino yata-cittasya yunjato yogam atmanah yatroparamate cittam niruddham yoga-sevaya yatra caivatmanatmanam pasyann atmani tusyati sukham atyantikam yat tad buddhi-grahyam atindriyam vetti yatra na caivayam sthitas calati tattvatah yam labdhva caparam labham manyate nadhikam tatah yasmin sthito na duhkhena gurunapi vicalyate tam vidyad duhkha-samyoga- viyogam yoga-samjnitam sa niscayena yoktavyo yogo 'nirvinna-cetasa sankalpa-prabhavan kamams tyaktva sarvan asesatah manasaivendriya-gramam viniyamya samantatah sanaih sanair uparamed buddhya dhrti-grhitaya atma-samstham manah krtva na kincid api cintayet yato yato niscalati manas cancalam asthiram tatas tato niyamyaitad atmany eva vasam nayet prasanta-manasam hy enam yoginam sukham uttamam upaiti santa-rajasam brahma-bhutam akalmasam yunjann evam sadatmanam yogi vigata-kalmasah sukhena brahma-samsparsam atyantam sukham asnute sarva-bhuta-stham atmanam sarva-bhutani catmani iksate yoga-yuktatma sarvatra sama-darsanah yo mam pasyati sarvatra sarvam ca mayi pasyati tasyaham na pranasyami sa ca me na pranasyati sarva-bhuta-sthitam yo mam bhajaty ekatvam asthitah sarvatha vartamano 'pi sa yogi mayi vartate atmaupamyena sarvatra samam pasyati yo 'rjuna sukham va yadi va duhkham sa yogi paramo matah arjuna uvaca yo 'yam yogas tvaya proktah samyena madhusudana etasyaham na pasyami cancalatvat sthitim sthiram cancalam hi manah krsna pramathi balavad drdham tasyaham nigraham manye vayor iva su-duskaram sri-bhagavan uvaca asamsayam maha-baho mano durnigraham calam abhyasena tu kaunteya vairagyena ca grhyate asamyatatmana yogo dusprapa iti me matih vasyatmana tu yatata sakyo 'vaptum upayatah arjuna uvaca ayatih sraddhayopeto yogac calita-manasah aprapya yoga-samsiddhim kam gatim krsna gacchati kaccin nobhaya-vibhrastas chinnabhram iva nasyati apratistho maha-baho vimudho brahmanah pathi etan me samsayam krsna chettum arhasy asesatah tvad-anyah samsayasyasya chetta na hy upapadyate sri-bhagavan uvaca partha naiveha namutra vinasas tasya vidyate na hi kalyana-krt kascid durgatim tata gacchati prapya punya-krtam lokan usitva sasvatih samah sucinam srimatam gehe yoga-bhrasto 'bhijayate atha va yoginam eva kule bhavati dhimatam etad dhi durlabhataram loke janma yad idrsam tatra tam buddhi-samyogam labhate paurva-dehikam yatate ca tato bhuyah samsiddhau kuru-nandana purvabhyasena tenaiva hriyate hy avaso 'pi sah jijnasur api yogasya sabda-brahmativartate prayatnad yatamanas tu yogi samsuddha-kilbisah aneka-janma-samsiddhas tato yati param gatim tapasvibhyo 'dhiko yogi jnanibhyo 'pi mato 'dhikah karmibhyas cadhiko yogi tasmad yogi bhavarjuna tapasvibhyo 'dhiko yogi jnanibhyo 'pi mato 'dhikah karmibhyas cadhiko yogi tasmad yogi bhavarjuna yoginam api sarvesam mad-gatenantar-atmana sraddhavan bhajate yo mam sa me yuktatamo matah